2024|10th International Yoga Day | अंतर्राष्ट्रीय योग दिवस 2024

११ दिसंबर २०१४ को संयुक्त राष्ट्रसंघ में भारत के राजदूत श्री अशोक कुमार मुखर्जी ने संयुक्त राष्ट्रसंघ के आम सभा में एक एक प्रारुप पेश किया,जिसको १७७ देशों के प्रतिनिधियों ने प्रायोजित केर दिया | एवं विश्व के लगभग सभी माननीय नेताओं ने इसका समर्थन किया | 

संयुक्त राष्ट्रसंघ ने २०१५ से हर वर्ष २१ जून को  पुरे संसार में ‘अंतर्राष्ट्रीय  योग दिवस’ मनाने का आदेश पारित कर  दिया | इसके बाद से हर वर्ष २१ जून को  पुरे संसार में ‘अंतर्राष्ट्रीय  योग दिवस’ मनाया जाता है |